A 449-27 Navagrahārcanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 449/27
Title: Navagrahārcanavidhi
Dimensions: 21.4 x 9.3 cm x 35 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/192
Remarks:


Reel No. A 449-27 Inventory No. 46429

Title Navagrahārcaṇavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 21.4 x 9.3 cm

Folios 37

Lines per Folio 21-22

Place of Deposit NAK

Accession No. 8/192

Manuscript Features

01. There are additional texts on vaitarnidānavākya(exp. 37) and sūryyabimbadānavākya (exp. 38) after colophon.

02. The following are double exposures: exps. 4/5, 12/13 and 26/27

Excerpts

Beginning

❖ oṃ namo brahmaṇe namaḥ || (2)

navagrahārccaṇavidhir likhya(3)te ||

graha boyayā pātha || || (4)

prāci śukrahimāṃśur agnibhu(5)vane yāmya kujeḥ saṃsthiṣṭe | (6)

nairṛtye ca vasanti rāhu ravi(7)jo vāruṇya digbhāga me |

vyā(8)vyāyuvevyo kiraketur utta(9)ra gusiśāśānam(!) idvātmadvā(10)tmajo(!)

janmaś ca gurumya(!) yo(11)ś ca nikate madhye sadā bhāska(12)raḥ || e || || (13)

yajamānasyaṃ pūṣpabhājana yā(14)cake || oṃ adyādi || (exp. 3left1-14)

End

yajamāna(7) svastikasa te || nṛmaṃchena yā(8)ye || kalaśābhiṣeka candanā(9)di, saguṇa āśīrvvāda, svāna(10) biya, yidisi hāsyaṃ jātaka (11) lavahlāya || ārathi || pūrṇṇa(12)candraḥ || sākṣi thāya || komā(13)rī darśaṇa ||

oṃ sarvvamaṅgamāṃga(14)le || (exp. 37right6-14)

Colophon

iti navagrahārccaṇavi(15)dhiḥ samāptaḥ || || (exp. 37right15)

Microfilm Details

Reel No. A 449/27

Date of Filming 23-11-1972

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 04-09-2009

Bibliography